The Sanskrit Reader Companion

Show Summary of Solutions

Input: avidyāyām antare vartamānāḥ svayandhīrāḥ paṇḍitammanyamānāḥ dandramyamāṇāḥ pariyanti mūḍhā_andhenaiva nīyamānā_yathāndhāḥ

Sentence: अविद्यायाम् अन्तरे वर्तमानाः स्वयन्धीराः पण्डितम्मन्यमानाः दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः
अविद्यायाम् अन्तरे वर्तमानाः स्वयम् धीराः पण्डितम् मन्यमानाः दन्द्रम्यमाणाः परियन्ति मूढाः अन्धेन एव नीयमानाः यथा अन्धाः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria